A 90-15 Gurugītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 90/15
Title: Gurugītā
Dimensions: 21.5 x 8.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3816
Remarks:
Reel No. A 90-15 Inventory No. 43209
Title Gurugītā
Remarks assigned to the Skaṃdapurāṇa
Subject Vedānta
Language Sanskrit
Text Features about spiritual aspects with importance of guru.
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damage
Size 25.5 x 9.0 cm
Folios 15
Lines per Folio 7
Foliation figures in right-hand margin of the verso
Date of Copying [NS] 937
Place of Deposit NAK
Accession No. 5/3816
Manuscript Features
exp. 13b 14a is damaged
Excerpts
Beginning
❖ śrīdattātreyāya ādigurave namaḥ || ||
śivaṃ pūrvaṃ paraṃ caiva nityaśuddhaṃ niraṃjanaṃ ||
(2)nidhānaṃ paramaṃ divyaṃ dāttātreyagurun namaḥ || 1 ||
oṃ asya śrīgurugītāmā(3)lāmaṃtrasya sadāśivaṛṣīḥ nānāvidhāni chaṃdāṃsi ○ paramātmā śrīgu(4)rd-devatā sakalapuruṣārthasiddhyarthaṃ śrīguruprītaye jape viniyogaḥ || ||
sū(5)ta uvāca ||
kailāśa śikhare ramye bhaktisādhumahotsave ||
praṇamya pārvatī bha(6)ktyā śaṃkaraṃ paripṛchati (!) || 2 ||
pārvvaty uvāca || (fol. 1r1–6)
End
abhakte vaṃcake dhūrtte pākhṃḍe nā(5)stike nare ||
manasāpi na vaktavyaṃ gurugītābhidhaṃ priye || 45 ||
guravo va(6)bavaḥ saṃti śiṣyavittāpahārakāḥ ||
durlabhoyaṃ gururd-devi śiṣyahṛt-tāpahā(7)rakāḥ (!) || 46 ||
saṃsārasāgarasamuddharaaikamaṃtraṃ
brahmādidevamunipū(1)jita siddhimaṃtraṃ ||
dāridra (!)duḥkhakṣayaśokavināśamaṃtraṃ
vande mahābhayaharaṃ guru(2)rājamaṃtraṃ || 47 || || (fol. 15r4:15v2)
Colophon
iti śrīskandapurāṇe uttarakhaṃḍe pārvatīśvarasaṃvā(3)de gurugītāstotraṃ samāptaṃ || || svaṃ 937 bhādraka śudi 9 ro 3 (śuryyavināyaka) sahasranāma 1 japa 1000… (fol. 15v2–3)
oṃ hrīṃ vaṭukaya āpaddhāraṇāya (!) kuru kuru vaṭukāya hrīṃ svāhā
Microfilm Details
Reel No. A 90/15
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 03-06-2005
Bibliography